A 622-13 Bhūmikhātavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 622/13
Title: Bhūmikhātavidhi
Dimensions: 29 x 15.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/581
Remarks:
Reel No. A 622-13 Inventory No. 11800
Title Bhūmikhātavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 29.0 x 15.1 cm
Folios 4
Lines per Folio 11
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/581
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgurugaṇeśāya namaḥ
śrīgurubhyo namaḥ || ||
atha bhūmikhātavidhi ||
na(2)kasa bhumisodhana yathā vidhina, ācāryyana bali biya ||
sūryyārgha || adyādi vākya || (3)
mānavagotra jajamānasya śrīśrījaya bhūpatīndra mallavarmmaṇaḥ sveṣṭadevatā prītyarthaṃ (4) pākhānanirmmita prāśādasthāpana bhūmikhanana balyārccaṇa pūjā kartuṃ kulamātanda (5) māhābhairavāya arghaṃ nama puṣpaṃ namaḥ || || (fol. 1v1–5)
End
atra gandhādi || tarppana ||
prītaḥ (5) pretāsanasthā bhavabhayaharaṇo bhairavīmantramurttiś
caṇḍī caṇḍāsanasthā gaṇaguruvaṭukā lo(6)pālāphanīndrāḥ ||
rakṣāyakṣāsudīkṣnāḥ pitṛgaṇasakalāḥ mātaraḥ kṣetrapālā,
yoginyā (7) yogayuktāḥ jalacakṣacalā pānam etat pivantu ||
pivantu devatāḥ sarvva sa rudrāḥ sagaṇādhi(8)pāḥ
yoginyaḥ kṣetrapālāś ca mama deheṣyavasthitāḥ(!) ||
vākya ||
cā phyāṅāva balisa chāyā ba(9)li kalaṃkasa choya ||
mālako bhu hmuyake || || (fol. 4v4–9)
Colophon
(fol. )
Microfilm Details
Reel No. A 622/13
Date of Filming 06-09-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JM/KT
Date 07-03-2007
Bibliography