A 622-13 Bhūmikhātavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 622/13
Title: Bhūmikhātavidhi
Dimensions: 29 x 15.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/581
Remarks:


Reel No. A 622-13 Inventory No. 11800

Title Bhūmikhātavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 29.0 x 15.1 cm

Folios 4

Lines per Folio 11

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/581

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurugaṇeśāya namaḥ

śrīgurubhyo namaḥ ||     ||

atha bhūmikhātavidhi ||

na(2)kasa bhumisodhana yathā vidhina, ācāryyana bali biya ||

sūryyārgha || adyādi vākya || (3)

mānavagotra jajamānasya śrīśrījaya bhūpatīndra mallavarmmaṇaḥ sveṣṭadevatā prītyarthaṃ (4) pākhānanirmmita prāśādasthāpana bhūmikhanana balyārccaṇa pūjā kartuṃ kulamātanda (5) māhābhairavāya arghaṃ nama puṣpaṃ namaḥ ||     || (fol. 1v1–5)

End

atra gandhādi || tarppana ||

prītaḥ (5) pretāsanasthā bhavabhayaharaṇo bhairavīmantramurttiś

caṇḍī caṇḍāsanasthā gaṇaguruvaṭukā lo(6)pālāphanīndrāḥ ||

rakṣāyakṣāsudīkṣnāḥ pitṛgaṇasakalāḥ mātaraḥ kṣetrapālā,

yoginyā (7) yogayuktāḥ jalacakṣacalā pānam etat pivantu ||

pivantu devatāḥ sarvva sa rudrāḥ sagaṇādhi(8)pāḥ

yoginyaḥ kṣetrapālāś ca mama deheṣyavasthitāḥ(!) ||

vākya ||

cā phyāṅāva balisa chāyā ba(9)li kalaṃkasa choya ||

mālako bhu hmuyake ||     || (fol. 4v4–9)

Colophon

(fol. )

Microfilm Details

Reel No. A 622/13

Date of Filming 06-09-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JM/KT

Date 07-03-2007

Bibliography